top of page
5397218203_a01bc3cc55_b.jpg

TANTROKTAM DEVISUKTAM

namo devyai mahādevyai śivāyai satataṃ namaḥ।

namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ॥1॥

 

raudrāya namo nityāyai gauryai dhātryai namo namaḥ

jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ॥2॥

 

kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ।

nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ ॥3॥

 

durgāyai durgapārāyai sārāyai sarvakāriṇyai

khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ॥4॥

 

atisaumyatiraudrāyai natāstasyai namo namaḥ

namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ॥5॥

 

yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā।

namastasyai, namastasyai,namastasyai namonamaḥ ॥6॥

 

yādevī sarvabhūteṣū cetanetyabhidhīyate।

namastasyai, namastasyai,namastasyai namonamaḥ ॥7॥

 

yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā।

namastasyai, namastasyai,namastasyai namonamaḥ ॥8॥

 

yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā।

namastasyai, namastasyai,namastasyai namonamaḥ ॥9॥

 

yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥10॥

 

yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥11॥

 

yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥12॥

  

yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥13॥

 

yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥14॥

 

yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥15॥

 

yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥16॥

 

yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥17॥

 

yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥18॥

 

yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥19॥

 

yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥20॥

 

yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥21॥

 

yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥22॥

 

yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥23॥

 

yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥24॥

 

yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥25॥

 

yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ ॥26॥

 

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā।

bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ ॥27॥

 

citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat

namastasyai, namastasyai,namastasyai namonamaḥ ॥28॥

 

stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā

surendreṇa dineṣusevitā।

karotusā naḥ śubhaheturīśvarī

śubhāni bhadrāṇya bhihantu cāpadaḥ ॥29॥

 

yā sāmprataṃ coddhatadaityatāpitai

rasmābhirīśācasurairnamaśyate।

yāca smatā tatkṣaṇa meva hanti naḥ

sarvā padobhaktivinamramūrtibhiḥ ॥30॥

bottom of page